06/02/2025
।। श्री अर्जुन कृत श्रीदुर्गा स्तोत्र ।।
श्रीअर्जुन उवाच-
नमस्ते सिद्ध-सेनानि, आर्ये मन्दर-वासिनी।
कुमारी कालि कापालि, कपिले कृष्ण-पिंगले।।१।।
भद्र-कालि! नमस्तुभ्यं, महाकालि नमोऽस्तुते।
चण्डि चण्डे नमस्तुभ्यं, तारिणि वर-वर्णिनि।।२।।
कात्यायनि महा-भागे, करालि विजये जये।
शिखि पिच्छ-ध्वज-धरे, नानाभरण-भूषिते।।३।।
अटूट-शूल-प्रहरणे, खड्ग-खेटक-धारिणे।
गोपेन्द्रस्यानुजे ज्येष्ठे, नन्द-गोप-कुलोद्भवे।।४।।
महिषासृक्-प्रिये नित्यं, कौशिकि पीत-वासिनि।
अट्टहासे कोक-मुखे, नमस्तेऽस्तु रण-प्रिये।।५।।
उमे शाकम्भरि श्वेते, कृष्णे कैटभ-नाशिनि।
हिरण्याक्षि विरूपाक्षि, सुधू्राप्ति नमोऽस्तु ते।।६।।
वेद-श्रुति-महा-पुण्ये, ब्रह्मण्ये जात-वेदसि।
जम्बू-कटक-चैत्येषु, नित्यं सन्निहितालये।।७।।
त्वं ब्रह्म-विद्यानां, महा-निद्रा च देहिनाम्।
स्कन्ध-मातर्भगवति, दुर्गे कान्तार-वासिनि।।८।।
स्वाहाकारः स्वधा चैव, कला काष्ठा सरस्वती।
सावित्री वेद-माता च, तथा वेदान्त उच्यते।।९।।
स्तुतासि त्वं महा-देवि विशुद्धेनान्तरात्मा।
जयो भवतु मे नित्यं, त्वत्-प्रसादाद् रणाजिरे।।१०।।
कान्तार-भय-दुर्गेषु, भक्तानां चालयेषु च।
नित्यं वससि पाताले, युद्धे जयसि दानवान्।।११।।
त्वं जम्भिनी मोहिनी च, माया ह्रीः श्रीस्तथैव च।
सन्ध्या प्रभावती चैव, सावित्री जननी तथा।।१२।।
तुष्टिः पुष्टिर्धृतिदीप्तिश्चन्द्रादित्य-विवर्धनी।
भूतिर्भूति-मतां संख्ये, वीक्ष्यसे सिद्ध-चारणैः।।१३।।
फल-श्रुति।
यः इदं पठते स्तोत्रं, कल्यं उत्थाय मानवः।
यक्ष-रक्षः-पिशाचेभ्यो, न भयं विद्यते सदा।।१।।
न चापि रिपवस्तेभ्यः, सर्पाद्या ये च दंष्ट्रिणः।
न भयं विद्यते तस्य, सदा राज-कुलादपि।।२।।
विवादे जयमाप्नोति, बद्धो मुच्येत बन्धनात्।
दुर्गं तरति चावश्यं, तथा चोरैर्विमुच्यते।।३।।
संग्रामे विजयेन्नित्यं, लक्ष्मीं प्राप्न्नोति केवलाम्।
आरोग्य-बल-सम्पन्नो, जीवेद् वर्ष-शतं तथा।।४।।
।। इति श्री अर्जुन कृतं दुर्गा स्तोत्रं सम्पूर्णम् ।।