Vkch. So. Worker

Vkch. So. Worker Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vkch. So. Worker, Digital creator, Chakia, East Champaran, Motihari.

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।
23/09/2025

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

द्वितीयोऽध्यायः​॥ ध्यानम् ॥​ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां,दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाज...
23/09/2025

द्वितीयोऽध्यायः
​॥ ध्यानम् ॥
​ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां,
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नानां,
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥
​"ॐ ह्रीं"
​ऋषिरुवाच ॥ १ ॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २ ॥
तत्रासुरैर्महावीरैर्देवसैन्यं पराजितम्।
जित्वा च सकलान् देवानिन्द्रोऽभून् महिषासुरः ॥ ३ ॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ ४ ॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्दुःखिता रोमहर्षितम् ॥ ५ ॥
सूर्येन्द्राग्न्यनिलानां च यमस्य वरुणस्य च।
अन्येषां चाधिकारान्स स्वयं एवाधितिष्ठति ॥ ६ ॥
स्वर्गात् निराकृताः सर्वे तेन देवगणा भुवि।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ ७ ॥
एतद् वः कथितं सर्वममरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ ८ ॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ ९ ॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात् ततः।
निश्चक्राम महत् तेजो ब्रह्मणः शङ्करस्य च ॥ १० ॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत् तेजस् तत् चैक्यं समगच्छत ॥ ११ ॥
अतीव तेजसः कूटं ज्वलन्तं इव पर्वतम्।
ददृशुः सुरसङ्घास्तत्र ज्वालव्याप्तदिगन्तरम् ॥ १२ ॥
अतुलं तत्र तत् तेजः सर्वदेवशरीरजम्।
एकस्थं तद् अभूत् तत्र योषिद् व्याप्य त्रिलोक्यम् ॥ १३ ॥
अभवच्चाति महस्रं यत् तस्यै त्रीणि शुच्यपि।
अग्न्यन्तर्गतं तेजो जातं तस्यैव चाधिकम् ॥ १४ ॥
यमस्य चैव दण्डेनाभवत् केशाश्च वासवः।
बाहवो विष्णूतेजसा सोमस्य स्तनयोर्युग्मम् ॥ १५ ॥
मध्यं चैव महेन्द्रेण ब्रह्मणो जङ्गघोरु च।
नितम्बस्तेजसा तस्या वरुणस्य जलाव्हयेन च ॥ १६ ॥
पादौ तदंगुल्योरर्कतेजसा वसुनाम च।
करांगुल्यः कौबेरेण नासिका च प्रजापतेः ॥ १७ ॥
भ्रूवो चैव सन्ध्ययोस्तेजः श्रवणावनिलस्य च।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ १८ ॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥ १९ ॥
शूलं शूलाद् विनिष्कष्र्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः ॥ २० ॥
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः।
मारुतो दत्तवांश्चापि धनुर्बाणौ तथांबिका ॥ २१ ॥
इन्द्रो वज्रं समुत्पाद्य कुलिशाद् अमृतं ददौ।
कालदण्डं ददौ यमः पाशं च वरुणेश्वरः ॥ २२ ॥
अक्षमालां च तस्यै ब्राह्मा ददौ कमण्डलुम्।
समस्तांगुलिसङ्गेषु निर्मलानि च कौतुकी ॥ २३ ॥
रत्नानि सर्वाणि तथैव विश्वकर्मा ददौ।
परशुं ददौ तस्यै वै निर्भेद्यं कवचं तथा ॥ २४ ॥
अम्लानपङ्कजां मालां शिरस्युरसि चापराम्।
अददत् सागरो मुण्डं चापि क्षीरोदमुदायुधम् ॥ २५ ॥
अनेकरूपाणि तथाऽभेद्यानि ददौ च वाणि।
दिव्यचूडामणिं दिव्यौ कुण्डलौ वलयं तथा ॥ २६ ॥
हारं केयूरकं चैव पादौ नूपुरकं तथा।
अंगुलीयकं च तस्यै विश्वकर्मा ददौ तथा ॥ २७ ॥
रत्नमालां तथांभिकायै सर्वदेवैर्निवेदितम्।
अथैषाम् अवततार सा महालक्ष्मी सा महाबला ॥ २८ ॥
ततो युद्धमभूत् तस्या महिषासुरसैन्येन।
अग्रतो यत्र युद्धेऽभूत् चिक्शुराख्यस्ततोऽन्यतः ॥ २९ ॥
महाहनुश् चामरश्च तथा चान्येऽपि दैत्यपाः।
शतैर्नैतद भूद् युद्धं सहस्रैस्तत एव च ॥ ३० ॥
तत्रासन्नानि दैत्यानां सहस्रं नियुतं शतम्।
येन तद् व्याकुलं सर्वम् अभूद् देवाश्च विस्मिताः ॥ ३१ ॥
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः।
खड्गादिभिश्च बिभेदैर् महासुरान् पातयामास ॥ ३२ ॥
घण्टास्वनविमोहितान् असुरान् केचिद् खड्गेन।
केचिद् मुसलेन केचित् शूलेनोदरान् विदार्य ॥ ३३ ॥
पातितास्ते महासैन्येन साक्षान् महिषस्य च।
एवं सा युयुधे देवी महिषासुरसैन्येन ॥ ३४ ॥
इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये द्वितीयोऽध्यायः सम्पूर्णः ॥

हम शायर तो नही है पर बात दिल के अफसानो की करते है ,सुनना और सुनाना तो लगा ही रहता है जीवन मे ,हम  कुछ अपनी कुछ बेगानों क...
25/08/2025

हम शायर तो नही है पर बात दिल के अफसानो की करते है ,
सुनना और सुनाना तो लगा ही रहता है जीवन मे ,

हम कुछ अपनी कुछ बेगानों की करते है ,

आप भी आये है महफिल मे तो ठहेरिये जरा देर,

हम आपके लिए शायरी दीवानों की करते है ।।❤️👍

💞 जिंदगी का सबसे ख़ूबसूरत 💞 ख़याल हो तुम....💞💞 इश्क और इबादत, दोनों में 💞 बेमिसाल हो तुम 💞
25/08/2025

💞 जिंदगी का सबसे ख़ूबसूरत 💞
ख़याल हो तुम....💞

💞 इश्क और इबादत, दोनों में 💞
बेमिसाल हो तुम 💞

“रूहानी इश्क़ होता है जबजिस्म की प्यास नहीं होतीहवा का रंग नहीं होताइश्क़ की जात नहीं होती”❤️❤️❤️❤️❤️
25/08/2025

“रूहानी इश्क़ होता है जब
जिस्म की प्यास नहीं होती
हवा का रंग नहीं होता
इश्क़ की जात नहीं होती”❤️❤️❤️❤️❤️

नयनों से नैन मिलाकर                    महोब्बत का इजहार करूँ    बन कर ओस की बुँदे                 जिन्दगी तेरे नाम करूँ....
25/08/2025

नयनों से नैन मिलाकर
महोब्बत का इजहार करूँ
बन कर ओस की बुँदे
जिन्दगी तेरे नाम करूँ.....❣️

20/08/2025

Address

Chakia, East Champaran
Motihari
845426

Alerts

Be the first to know and let us send you an email when Vkch. So. Worker posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share