Lord Shiva

Lord Shiva Har Har Mahadev – Hit the follow button and join us for the vibrant sounds of Devotional India!

Welcome to Bhakti Vibes Music – Hit the follow button and join us for the vibrant sounds of Devotional India!

अस्तित्व में सबसे बड़ी शक्ति शिव हैं। शिव का अर्थ है - कुछ न होना। कुछ न होना, सब कुछ का आधार है
01/03/2025

अस्तित्व में सबसे बड़ी शक्ति शिव हैं। शिव का अर्थ है - कुछ न होना। कुछ न होना, सब कुछ का आधार है



01/03/2025

Mahakaal Bhairav Strotam- Powerful Easy Version

नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥

वज्रं वज्रं वज्रदेहं, जलदगगनगं, भीषणं भीमरूपम्।
ज्वालं ज्वालं ज्वालिताग्निं, स्फुटविकटमुखं, कालरुद्रं महेशम्॥
घोरं घोरं घोरनादं, गगनचलदयं, दंष्ट्रिनं भीषणास्यम्।
भयं भयं भैरवं तं, प्रणमत सततं, सर्वलोकैकनाथम्॥

शक्तिं शक्तिं शक्तिहस्तं, जटितशिरसिजं, दीप्यमानं विभासि।
नादं नादं नादरूपं, प्रलयज्वलनकं, कालचक्रं वहन्तम्॥
रुद्रं रुद्रं रुद्ररूपं, करजटितिलकं, भूतनाथं सनातम्।
मोक्षं मोक्षं मोक्षदं तं, प्रणमत सततं, कालभैरवमग्र्यम्॥

भासं भासं भास्कराभं, त्रिभुवनविनयं, सूर्यचन्द्राग्निनेत्रम्।
गर्जं गर्जं गर्जितानं, भुवनभयहरं, दंष्ट्रसंयुक्तवक्त्रम्॥
कालं कालं कालचक्रं, दहनसमभयं, मृत्युशत्रुं दहन्तम्।
सिद्धिं सिद्धिं सिद्धिदं तं, प्रणमत सततं, योगिनं योगनाथम्॥

शं शं शं शङ्खहस्तं, शिवधनुजटिलं, सर्वलोकैकनाथम्।
ध्रुवं ध्रुवं ध्रुवसारं, सकलगुणमयं, परमब्रह्मरूपम्॥
आदिं आदिं आदिनाथं, सततमविनयं, योगिनं ध्यानयोग्यम्।
शरणं शरणं शरण्यं, प्रणमत सततं, नित्यमानन्दमूर्तिम्॥

अग्निं अग्निं अग्निसंयुक्तं, ज्वलितजटिलकं, दंष्ट्रदं भीषणास्यम्।
ब्रह्मं ब्रह्मं ब्रह्मसारं, सकलभयहरं, कालचक्रं दधानम्॥
मन्त्रं मन्त्रं मन्त्रगुप्तं, भुवनपरिचितं, सिद्धयोगं सनातम्।
ज्ञानं ज्ञानं ज्ञानमूर्तिं, प्रणमत सततं, सर्वसौख्यप्रदं च॥

सर्वं सर्वं सर्वनाथं, भुवनभयहरं, भास्वरं भीमरूपम्।
घोरं घोरं घोरदेहं, विकृतवदनकं, भीषणं भीषणास्यम्॥
रौद्रं रौद्रं रौद्रतेजं, ज्वलितकरदयं, तापसं तापहन्तम्।
भैरवं भैरवं भैरवं तं, प्रणमत सततं, कालभैरवमग्र्यम्॥

विष्णुं विष्णुं विष्णुरूपं, हरिहरमयकं, चन्द्रसूर्याग्निनेत्रम्।
शिवं शिवं शिवसारं, सकलदहनदं, दुष्टसंहारशक्तिम्॥
मायं मायं मायिरूपं, जगदभयहरं, कालचक्रं वहन्तम्।
योगं योगं योगिरूपं, प्रणमत सततं, ध्यानयोगेश्वरं च॥

शान्तिं शान्तिं शान्तमूर्तिं, सकलजनवरं, ज्ञानदीप्तं सनातम्।
बन्धं बन्धं बन्धनाशं, सततमविनयं, भास्वरं भीमरूपम्॥
कालं कालं कालसंयुक्तं, ज्वलितकरदयं, सर्वलोकैकनाथम्।
नित्यं नित्यं नित्यनाथं, प्रणमत सततं, भैरवं सर्वसिद्धिम्॥

Mahadev Tandrav Strotam 🕉️ watch the most powerful Shiva Tandav stotram.
01/03/2025

Mahadev Tandrav Strotam 🕉️ watch the most powerful Shiva Tandav stotram.

रावण रचित संपूर्ण शिवा तांड...

22/02/2025

Sada Shiva Strotam "सदा शिवा स्त्रोतम" With Lyrics | Sacred Chants of Sada Shiva



Lyrics : Sada Shiva Strotam

पतञ्जलिरुवाच सुवर्णपद्मिनी-तटान्त-दिव्यहर्म्य-वासिने
सुपर्णवाहन-प्रियाय सूर्यकोटि-तेजसे ।

अपर्णया विहारिणे फणाधरेन्द्र-धारिणे
सदा नमश्शिवाय ते सदाशिवाय शंभवे ||

सतुङ्ग भङ्ग जह्नुजा सुधांशु खण्ड मौळये
पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।
भुजङ्गराज-मण्डलाय पुण्यशालि-बन्धवे
सदा नमश्शिवाय ते सदाशिवाय शंभवे ||

चतुर्मुखाननारविन्द-वेदगीत-भूतये
चतुर्भुजानुजा-शरीर-शोभमान-मूर्तये ।
चतुर्विधार्थ-दान-शौण्ड ताण्डव-स्वरूपिणे
सदा नमश्शिवाय ते सदाशिवाय शंभवे ||

शरन्निशाकर प्रकाश मन्दहास मञ्जुला
धरप्रवाळ भासमान वक्त्रमण्डल श्रिये ।
करस्पुरत्कपालमुक्तरक्त-विष्णुपालिने
सदा नमश्शिवाय ते सदाशिवाय शंभवे ||

सहस्र पुण्डरीक पूजनैक शून्यदर्शनात्-
सहस्रनेत्र कल्पितार्चनाच्युताय भक्तितः ।
सहस्रभानुमण्डल-प्रकाश-चक्रदायिने
सदा नमश्शिवाय ते सदाशिवाय शंभवे ||

रसारथाय रम्यपत्र भृद्रथाङ्गपाणये
रसाधरेन्द्र चापशिञ्जिनीकृतानिलाशिने ।
स्वसारथी-कृताजनुन्नवेदरूपवाजिने
सदा नमश्शिवाय ते सदाशिवाय शंभवे ||

Jai Baba Bhole 🕉️🛐
19/11/2024

Jai Baba Bhole 🕉️🛐

Address

Noida
201308

Alerts

Be the first to know and let us send you an email when Lord Shiva posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share