01/03/2025
Mahakaal Bhairav Strotam- Powerful Easy Version
नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥
वज्रं वज्रं वज्रदेहं, जलदगगनगं, भीषणं भीमरूपम्।
ज्वालं ज्वालं ज्वालिताग्निं, स्फुटविकटमुखं, कालरुद्रं महेशम्॥
घोरं घोरं घोरनादं, गगनचलदयं, दंष्ट्रिनं भीषणास्यम्।
भयं भयं भैरवं तं, प्रणमत सततं, सर्वलोकैकनाथम्॥
शक्तिं शक्तिं शक्तिहस्तं, जटितशिरसिजं, दीप्यमानं विभासि।
नादं नादं नादरूपं, प्रलयज्वलनकं, कालचक्रं वहन्तम्॥
रुद्रं रुद्रं रुद्ररूपं, करजटितिलकं, भूतनाथं सनातम्।
मोक्षं मोक्षं मोक्षदं तं, प्रणमत सततं, कालभैरवमग्र्यम्॥
भासं भासं भास्कराभं, त्रिभुवनविनयं, सूर्यचन्द्राग्निनेत्रम्।
गर्जं गर्जं गर्जितानं, भुवनभयहरं, दंष्ट्रसंयुक्तवक्त्रम्॥
कालं कालं कालचक्रं, दहनसमभयं, मृत्युशत्रुं दहन्तम्।
सिद्धिं सिद्धिं सिद्धिदं तं, प्रणमत सततं, योगिनं योगनाथम्॥
शं शं शं शङ्खहस्तं, शिवधनुजटिलं, सर्वलोकैकनाथम्।
ध्रुवं ध्रुवं ध्रुवसारं, सकलगुणमयं, परमब्रह्मरूपम्॥
आदिं आदिं आदिनाथं, सततमविनयं, योगिनं ध्यानयोग्यम्।
शरणं शरणं शरण्यं, प्रणमत सततं, नित्यमानन्दमूर्तिम्॥
अग्निं अग्निं अग्निसंयुक्तं, ज्वलितजटिलकं, दंष्ट्रदं भीषणास्यम्।
ब्रह्मं ब्रह्मं ब्रह्मसारं, सकलभयहरं, कालचक्रं दधानम्॥
मन्त्रं मन्त्रं मन्त्रगुप्तं, भुवनपरिचितं, सिद्धयोगं सनातम्।
ज्ञानं ज्ञानं ज्ञानमूर्तिं, प्रणमत सततं, सर्वसौख्यप्रदं च॥
सर्वं सर्वं सर्वनाथं, भुवनभयहरं, भास्वरं भीमरूपम्।
घोरं घोरं घोरदेहं, विकृतवदनकं, भीषणं भीषणास्यम्॥
रौद्रं रौद्रं रौद्रतेजं, ज्वलितकरदयं, तापसं तापहन्तम्।
भैरवं भैरवं भैरवं तं, प्रणमत सततं, कालभैरवमग्र्यम्॥
विष्णुं विष्णुं विष्णुरूपं, हरिहरमयकं, चन्द्रसूर्याग्निनेत्रम्।
शिवं शिवं शिवसारं, सकलदहनदं, दुष्टसंहारशक्तिम्॥
मायं मायं मायिरूपं, जगदभयहरं, कालचक्रं वहन्तम्।
योगं योगं योगिरूपं, प्रणमत सततं, ध्यानयोगेश्वरं च॥
शान्तिं शान्तिं शान्तमूर्तिं, सकलजनवरं, ज्ञानदीप्तं सनातम्।
बन्धं बन्धं बन्धनाशं, सततमविनयं, भास्वरं भीमरूपम्॥
कालं कालं कालसंयुक्तं, ज्वलितकरदयं, सर्वलोकैकनाथम्।
नित्यं नित्यं नित्यनाथं, प्रणमत सततं, भैरवं सर्वसिद्धिम्॥