
24/08/2025
*नक्षत्रयोगशशिसूर्यनित्यम्,*
*तिथिवारलग्नं दिवसं नमामि।*
*आचार्यराधाकांतकृतं वै*
*करोतुपंचांगमिदं सुप्रभातम्।।*
*जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ते यत्सूरयः।*
*तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि।।*
*ॐ ऐहि सूर्य सहस्त्रांशों तेजो राशे जगत्पते।*
*अनुकंपय भक्त्या, गृहाणार्घय दिवाकर:।।*
*ॐ ह्रीं घृणिः सूर्य आदित्यः क्लीं ॐ।।*
*ॐ ह्रीं ह्रीं सूर्याय नमः।।*
*ॐ घृणि सूर्याय नम:।।*
*आज का पंचांग:-*
*आज दिनांक:- 24 अगस्त 2025 रविवार*
शुभसंवत् :-2082
शाके:-1947
*याम्यायनं सौम्य गोल:*
*ऋतु:-*
*वर्षा*
*सौर्य भाद्रपद मास की प्रविष्टे 8…*
चंद्रमाह:- भाद्रपद
पक्ष:- शुक्ल
तिथि:- *प्रतिपदा दिन में 11:06 तक उपरांत द्वितीया,*
नक्षत्र :- पूर्वाफाल्गुनी रात्रि 2:24 तक उपरांत उत्तराफाल्गुनी,
योग:- शिव दिन में 2:06 तक उपरांत सिद्ध,
करण:- बव एवं बालव,
सूर्योदय :-प्रातः 05:38
सूर्यास्त :- संध्या 06:22
सूर्य :- *मघा सिंह राशौ च रवि,*
चंद्रमा :- *सिंह राशौ च चन्द्रः*
*आज की
*नक्षत्रयोगशशिसूर्यनित्यम्,* *तिथिवारलग्नं दिवसं नमामि।* *आचार्यराधाकांतकृतं वै* *करोतुपंचांगमिदं सुप्रभातम्।।...